Original

गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव ।विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते ।यामवाप्य महाबाहुरर्जुनः साधयिष्यति ॥ २७ ॥

Segmented

गृहाण इमाम् मया प्रोक्ताम् सिद्धिम् मूर्तिमतीम् इव विद्याम् प्रतिस्मृतिम् नाम प्रपन्नाय ब्रवीमि ते याम् अवाप्य महा-बाहुः अर्जुनः साधयिष्यति

Analysis

Word Lemma Parse
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
प्रोक्ताम् प्रवच् pos=va,g=f,c=2,n=s,f=part
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
मूर्तिमतीम् मूर्तिमत् pos=a,g=f,c=2,n=s
इव इव pos=i
विद्याम् विद्या pos=n,g=f,c=2,n=s
प्रतिस्मृतिम् प्रतिस्मृति pos=n,g=f,c=2,n=s
नाम नाम pos=i
प्रपन्नाय प्रपद् pos=va,g=m,c=4,n=s,f=part
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
याम् यद् pos=n,g=f,c=2,n=s
अवाप्य अवाप् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
साधयिष्यति साधय् pos=v,p=3,n=s,l=lrt