Original

श्रेयसस्ते परः कालः प्राप्तो भरतसत्तम ।येनाभिभविता शत्रून्रणे पार्थो धनंजयः ॥ २६ ॥

Segmented

श्रेयसस् ते परः कालः प्राप्तो भरत-सत्तम येन अभिभविता शत्रून् रणे पार्थो धनंजयः

Analysis

Word Lemma Parse
श्रेयसस् श्रेयस् pos=a,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
परः पर pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
येन यद् pos=n,g=n,c=3,n=s
अभिभविता अभिभू pos=v,p=3,n=s,l=lrt
शत्रून् शत्रु pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s