Original

तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरम् ।अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः ॥ २५ ॥

Segmented

तत एकान्तम् उन्नीय पाराशर्यो युधिष्ठिरम् अब्रवीद् उपपद्-अर्थम् इदम् वाक्य-विशारदः

Analysis

Word Lemma Parse
तत ततस् pos=i
एकान्तम् एकान्त pos=a,g=m,c=2,n=s
उन्नीय उन्नी pos=vi
पाराशर्यो पाराशर्य pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
उपपद् उपपद् pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s