Original

तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना ।तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय ॥ २४ ॥

Segmented

तत् ते ऽहम् नाशयिष्यामि विधि-दृष्टेन हेतुना तत् श्रुत्वा धृतिम् आस्थाय कर्मणा प्रतिपादय

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
नाशयिष्यामि नाशय् pos=v,p=1,n=s,l=lrt
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=m,c=3,n=s,f=part
हेतुना हेतु pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धृतिम् धृति pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
प्रतिपादय प्रतिपादय् pos=v,p=2,n=s,l=lot