Original

भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत ।यत्ते भयममित्रघ्न हृदि संपरिवर्तते ॥ २३ ॥

Segmented

भीष्मात् द्रोणात् कृपात् कर्णाद् द्रोण-पुत्रात् च भारत यत् ते भयम् अमित्र-घ्न हृदि सम्परिवर्तते

Analysis

Word Lemma Parse
भीष्मात् भीष्म pos=n,g=m,c=5,n=s
द्रोणात् द्रोण pos=n,g=m,c=5,n=s
कृपात् कृप pos=n,g=m,c=5,n=s
कर्णाद् कर्ण pos=n,g=m,c=5,n=s
द्रोण द्रोण pos=n,comp=y
पुत्रात् पुत्र pos=n,g=m,c=5,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
अमित्र अमित्र pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
सम्परिवर्तते सम्परिवृत् pos=v,p=3,n=s,l=lat