Original

तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः ।आजगाम महायोगी व्यासः सत्यवतीसुतः ॥ २० ॥

Segmented

तयोः संवदतोः एवम् तदा पाण्डवयोः द्वयोः आजगाम महा-योगी व्यासः सत्यवती-सुतः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
संवदतोः संवद् pos=va,g=m,c=6,n=d,f=part
एवम् एवम् pos=i
तदा तदा pos=i
पाण्डवयोः पाण्डव pos=n,g=m,c=6,n=d
द्वयोः द्वि pos=n,g=m,c=6,n=d
आजगाम आगम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
योगी योगिन् pos=n,g=m,c=1,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
सत्यवती सत्यवती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s