Original

स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम् ।भीमसेनमिदं वाक्यमपदान्तरमब्रवीत् ॥ २ ॥

Segmented

स मुहूर्तम् इव ध्यात्वा विनिश्चित्य इति कृत्यताम् भीमसेनम् इदम् वाक्यम् अपदान्तरम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
ध्यात्वा ध्या pos=vi
विनिश्चित्य विनिश्चि pos=vi
इति इति pos=i
कृत्यताम् कृत्यता pos=n,g=f,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अपदान्तरम् अपदान्तर pos=a,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan