Original

एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः ।बभूव विमनास्त्रस्तो न चैवोवाच किंचन ॥ १९ ॥

Segmented

एतद् वचनम् आज्ञाय भीमसेनो ऽत्यमर्षणः बभूव विमनास् त्रस्तो न च एव उवाच किंचन

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽत्यमर्षणः अत्यमर्षण pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
विमनास् विमनस् pos=a,g=m,c=1,n=s
त्रस्तो त्रस् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
एव एव pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
किंचन कश्चन pos=n,g=n,c=2,n=s