Original

न निद्रामधिगच्छामि चिन्तयानो वृकोदर ।अति सर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम् ॥ १८ ॥

Segmented

न निद्राम् अधिगच्छामि चिन्तयानो वृकोदर अति सर्वान् धनुः-ग्राहान् सूतपुत्रस्य लाघवम्

Analysis

Word Lemma Parse
pos=i
निद्राम् निद्रा pos=n,g=f,c=2,n=s
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
चिन्तयानो चिन्तय् pos=va,g=m,c=1,n=s,f=part
वृकोदर वृकोदर pos=n,g=m,c=8,n=s
अति अति pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
धनुः धनुस् pos=n,comp=y
ग्राहान् ग्राह pos=n,g=m,c=2,n=p
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
लाघवम् लाघव pos=n,g=n,c=2,n=s