Original

अनिर्जित्य रणे सर्वानेतान्पुरुषसत्तमान् ।अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया ॥ १७ ॥

Segmented

अ निर्जित्य रणे सर्वान् एतान् पुरुष-सत्तमान् अशक्यो ह्य् असहायेन हन्तुम् दुर्योधनस् त्वया

Analysis

Word Lemma Parse
pos=i
निर्जित्य निर्जि pos=vi
रणे रण pos=n,g=m,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
पुरुष पुरुष pos=n,comp=y
सत्तमान् सत्तम pos=a,g=m,c=2,n=p
अशक्यो अशक्य pos=a,g=m,c=1,n=s
ह्य् हि pos=i
असहायेन असहाय pos=a,g=m,c=3,n=s
हन्तुम् हन् pos=vi
दुर्योधनस् दुर्योधन pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s