Original

अमर्षी नित्यसंहृष्टस्तत्र कर्णो महारथः ।सर्वास्त्रविदनाधृष्य अभेद्यकवचावृतः ॥ १६ ॥

Segmented

अमर्षी नित्य-संहृष्टः तत्र कर्णो महा-रथः सर्व-अस्त्र-विद् अनाधृष्य अभेद्य-कवच-आवृतः

Analysis

Word Lemma Parse
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अनाधृष्य अनाधृष्य pos=a,g=m,c=1,n=s
अभेद्य अभेद्य pos=a,comp=y
कवच कवच pos=n,comp=y
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part