Original

सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः ।अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः ॥ १५ ॥

Segmented

सर्वे दिव्य-अस्त्र-विद्वांसः सर्वे धर्म-परायणाः अजेयाः च इति मे बुद्धिः अपि देवैः स वासवैः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
अजेयाः अजेय pos=a,g=m,c=1,n=p
pos=i
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अपि अपि pos=i
देवैः देव pos=n,g=m,c=3,n=p
pos=i
वासवैः वासव pos=n,g=m,c=3,n=p