Original

अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः ।तस्मात्त्यक्ष्यन्ति संग्रामे प्राणानपि सुदुस्त्यजान् ॥ १४ ॥

Segmented

अवश्यम् राज-पिण्डः तैः निर्वेश्य इति मे मतिः तस्मात् त्यक्ष्यन्ति संग्रामे प्राणान् अपि सु दुस्त्यजान्

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
राज राजन् pos=n,comp=y
पिण्डः पिण्ड pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
निर्वेश्य निर्विश् pos=va,g=m,c=1,n=s,f=krtya
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
त्यक्ष्यन्ति त्यज् pos=v,p=3,n=p,l=lrt
संग्रामे संग्राम pos=n,g=m,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
अपि अपि pos=i
सु सु pos=i
दुस्त्यजान् दुस्त्यज pos=a,g=m,c=2,n=p