Original

समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च ।द्रोणस्य च महाबाहो कृपस्य च महात्मनः ॥ १३ ॥

Segmented

समा यदि अपि भीष्मस्य वृत्तिः अस्मासु तेषु च द्रोणस्य च महा-बाहो कृपस्य च महात्मनः

Analysis

Word Lemma Parse
समा सम pos=n,g=f,c=1,n=s
यदि यदि pos=i
अपि अपि pos=i
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
pos=i
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कृपस्य कृप pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s