Original

सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः ।संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः ॥ ११ ॥

Segmented

सर्वे कौरव-सैन्यस्य स पुत्र-अमात्य-सैनिकाः संविभक्ता हि मात्राभिः भोगैः अपि च सर्वशः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
कौरव कौरव pos=a,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
pos=i
पुत्र पुत्र pos=n,comp=y
अमात्य अमात्य pos=n,comp=y
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
संविभक्ता संविभज् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
मात्राभिः मात्रा pos=n,g=f,c=3,n=p
भोगैः भोग pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
सर्वशः सर्वशस् pos=i