Original

दुर्योधनहिते युक्ता न तथास्मासु भारत ।पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे ॥ १० ॥

Segmented

दुर्योधन-हिते युक्ता न तथा अस्मासु भारत पूर्ण-कोशाः बल-उपेताः प्रयतिष्यन्ति रक्षणे

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
pos=i
तथा तथा pos=i
अस्मासु मद् pos=n,g=,c=7,n=p
भारत भारत pos=a,g=m,c=8,n=s
पूर्ण पूर्ण pos=a,comp=y
कोशाः कोश pos=n,g=m,c=1,n=p
बल बल pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
प्रयतिष्यन्ति प्रयत् pos=v,p=3,n=p,l=lrt
रक्षणे रक्षण pos=n,g=n,c=7,n=s