Original

हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिव ।हत्वा द्विषन्तं संग्रामे भुक्त्वा बाह्वर्जितं वसु ॥ ९ ॥

Segmented

हैरण्यौ भवतो बाहू श्रुतिः भवति पार्थिव हत्वा द्विषन्तम् संग्रामे भुक्त्वा बाहु-अर्जितम् वसु

Analysis

Word Lemma Parse
हैरण्यौ हैरण्य pos=a,g=m,c=1,n=d
भवतो भू pos=v,p=3,n=d,l=lat
बाहू बाहु pos=n,g=m,c=1,n=d
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
हत्वा हन् pos=vi
द्विषन्तम् द्विष् pos=va,g=m,c=2,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
भुक्त्वा भुज् pos=vi
बाहु बाहु pos=n,comp=y
अर्जितम् अर्जय् pos=va,g=n,c=2,n=s,f=part
वसु वसु pos=n,g=n,c=2,n=s