Original

यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान् ।अफलं तस्य जन्माहं मन्ये दुर्जातजायिनः ॥ ८ ॥

Segmented

यो न यातयते वैरम् अल्प-सत्त्व-उद्यमः पुमान् अफलम् तस्य जन्म अहम् मन्ये दुर्जात-जायिनः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
pos=i
यातयते यातय् pos=v,p=3,n=s,l=lat
वैरम् वैर pos=n,g=n,c=2,n=s
अल्प अल्प pos=a,comp=y
सत्त्व सत्त्व pos=n,comp=y
उद्यमः उद्यम pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
अफलम् अफल pos=a,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
दुर्जात दुर्जात pos=n,comp=y
जायिनः जायिन् pos=a,g=m,c=6,n=s