Original

शरीरिणां हि मरणं शरीरे नित्यमाश्रितम् ।प्रागेव मरणात्तस्माद्राज्यायैव घटामहे ॥ ६ ॥

Segmented

शरीरिणाम् हि मरणम् शरीरे नित्यम् आश्रितम् प्राग् एव मरणात् तस्माद् राज्याय एव घटामहे

Analysis

Word Lemma Parse
शरीरिणाम् शरीरिन् pos=n,g=m,c=6,n=p
हि हि pos=i
मरणम् मरण pos=n,g=n,c=1,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
आश्रितम् आश्रि pos=va,g=n,c=1,n=s,f=part
प्राग् प्राञ्च् pos=a,g=n,c=2,n=s
एव एव pos=i
मरणात् मरण pos=n,g=n,c=5,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
राज्याय राज्य pos=n,g=n,c=4,n=s
एव एव pos=i
घटामहे घट् pos=v,p=1,n=p,l=lat