Original

तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया ।क्षत्रियस्य तु सर्वस्य नान्यो धर्मोऽस्ति संयुगात् ॥ ३४ ॥

Segmented

तस्मात् शत्रु-वधे राजन् क्रियताम् निश्चयस् त्वया क्षत्रियस्य तु सर्वस्य न अन्यः धर्मो ऽस्ति संयुगात्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
शत्रु शत्रु pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
निश्चयस् निश्चय pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
तु तु pos=i
सर्वस्य सर्व pos=n,g=m,c=6,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
संयुगात् संयुग pos=n,g=n,c=5,n=s