Original

अथ वानडुहे राजन्साधवे साधुवाहिने ।सौहित्यदानादेकस्मादेनसः प्रतिमुच्यते ॥ ३३ ॥

Segmented

अथ वा अनडुह् राजन् साधवे साधु-वाहिने सौहित्य-दानात् एकस्माद् एनसः प्रतिमुच्यते

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
अनडुह् अनडुह् pos=n,g=m,c=4,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
साधवे साधु pos=a,g=m,c=4,n=s
साधु साधु pos=a,comp=y
वाहिने वाहिन् pos=a,g=m,c=4,n=s
सौहित्य सौहित्य pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
एकस्माद् एक pos=n,g=n,c=5,n=s
एनसः एनस् pos=n,g=n,c=5,n=s
प्रतिमुच्यते प्रतिमुच् pos=v,p=3,n=s,l=lat