Original

अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः ।पूतिकानिव सोमस्य तथेदं क्रियतामिति ॥ ३२ ॥

Segmented

अस्ति मासः प्रतिनिधिः यथा प्राहुः मनीषिणः पूतिकान् इव सोमस्य तथा इदम् क्रियताम् इति

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
मासः मास pos=n,g=m,c=1,n=s
प्रतिनिधिः प्रतिनिधि pos=n,g=m,c=1,n=s
यथा यथा pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
पूतिकान् पूतिक pos=n,g=m,c=2,n=p
इव इव pos=i
सोमस्य सोम pos=n,g=m,c=6,n=s
तथा तथा pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i