Original

तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूञ्जनान् ।आचक्षीरंश्च नो ज्ञात्वा तन्नः स्यात्सुमहद्भयम् ॥ ३० ॥

Segmented

ते अपि अस्मासु प्रयुञ्जीरन् प्रच्छन्नान् सु बहून् जनान् आचक्षीरंः च नो ज्ञात्वा तत् नः स्यात् सु महत् भयम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
अस्मासु मद् pos=n,g=,c=7,n=p
प्रयुञ्जीरन् प्रयुज् pos=v,p=3,n=p,l=vidhilin
प्रच्छन्नान् प्रच्छद् pos=va,g=m,c=2,n=p,f=part
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
जनान् जन pos=n,g=m,c=2,n=p
आचक्षीरंः आचक्ष् pos=v,p=3,n=p,l=vidhilin
pos=i
नो मद् pos=n,g=,c=2,n=p
ज्ञात्वा ज्ञा pos=vi
तत् तद् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s