Original

निमेषादपि कौन्तेय यस्यायुरपचीयते ।सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत् ॥ ३ ॥

Segmented

निमेषाद् अपि कौन्तेय यस्य आयुः अपचीयते सूच्या इव अञ्जन-चूर्णस्य किम् इति प्रतिपालयेत्

Analysis

Word Lemma Parse
निमेषाद् निमेष pos=n,g=m,c=5,n=s
अपि अपि pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यस्य यद् pos=n,g=m,c=6,n=s
आयुः आयुस् pos=n,g=n,c=1,n=s
अपचीयते अपचि pos=v,p=3,n=s,l=lat
सूच्या सूचि pos=n,g=f,c=3,n=s
इव इव pos=i
अञ्जन अञ्जन pos=n,comp=y
चूर्णस्य चूर्ण pos=n,g=n,c=6,n=s
किम् pos=n,g=n,c=1,n=s
इति इति pos=i
प्रतिपालयेत् प्रतिपालय् pos=v,p=3,n=s,l=vidhilin