Original

मां चापि राजञ्जानन्ति आकुमारमिमाः प्रजाः ।अज्ञातचर्यां पश्यामि मेरोरिव निगूहनम् ॥ २७ ॥

Segmented

माम् च अपि राजञ् जानन्ति आ कुमारम् इमाः प्रजाः अज्ञात-चर्याम् पश्यामि मेरोः इव निगूहनम्

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
pos=i
अपि अपि pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
pos=i
कुमारम् कुमार pos=n,g=m,c=2,n=s
इमाः इदम् pos=n,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
अज्ञात अज्ञात pos=a,comp=y
चर्याम् चर्या pos=n,g=f,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
मेरोः मेरु pos=n,g=m,c=6,n=s
इव इव pos=i
निगूहनम् निगूहन pos=n,g=n,c=2,n=s