Original

इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू ।नकुलः सहदेवश्च कथं पार्थ चरिष्यतः ॥ २५ ॥

Segmented

इमौ च सिंह-संकाशौ भ्रातरौ सहितौ शिशू नकुलः सहदेवः च कथम् पार्थ चरिष्यतः

Analysis

Word Lemma Parse
इमौ इदम् pos=n,g=m,c=1,n=d
pos=i
सिंह सिंह pos=n,comp=y
संकाशौ संकाश pos=n,g=m,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
सहितौ सहित pos=a,g=m,c=1,n=d
शिशू शिशु pos=n,g=m,c=1,n=d
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
कथम् कथम् pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
चरिष्यतः चर् pos=v,p=3,n=d,l=lrt