Original

बृहच्छाल इवानूपे शाखापुष्पपलाशवान् ।हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति ॥ २४ ॥

Segmented

बृहत्-शालः इव अनूपे शाखा-पुष्प-पलाशवत् हस्ती श्वेत इव अज्ञातः कथम् जिष्णुः चरिष्यति

Analysis

Word Lemma Parse
बृहत् बृहत् pos=a,comp=y
शालः शाल pos=n,g=m,c=1,n=s
इव इव pos=i
अनूपे अनूप pos=n,g=m,c=7,n=s
शाखा शाखा pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
पलाशवत् पलाशवत् pos=a,g=m,c=1,n=s
हस्ती हस्तिन् pos=n,g=m,c=1,n=s
श्वेत श्वेत pos=a,g=m,c=1,n=s
इव इव pos=i
अज्ञातः अज्ञात pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
जिष्णुः जिष्णु pos=a,g=m,c=1,n=s
चरिष्यति चर् pos=v,p=3,n=s,l=lrt