Original

तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम् ।छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि ॥ २२ ॥

Segmented

तृणानाम् मुष्टिना एकेन हिमवन्तम् तु पर्वतम् छन्नम् इच्छसि कौन्तेय यो ऽस्मान् संवर्तुम् इच्छसि

Analysis

Word Lemma Parse
तृणानाम् तृण pos=n,g=n,c=6,n=p
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
तु तु pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
छन्नम् छद् pos=va,g=m,c=2,n=s,f=part
इच्छसि इष् pos=v,p=2,n=s,l=lat
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽस्मान् मद् pos=n,g=m,c=2,n=p
संवर्तुम् संवृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat