Original

कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् ।बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च ॥ २१ ॥

Segmented

कर्तव्ये पुरुष-व्याघ्र किम् आस्से पीठ-सर्प-वत् बुद्ध्या वीर्येण संयुक्तः श्रुतेन अभिजनेन च

Analysis

Word Lemma Parse
कर्तव्ये कर्तव्य pos=n,g=n,c=7,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
आस्से आस् pos=v,p=2,n=s,l=lat
पीठ पीठ pos=n,comp=y
सर्प सर्प pos=n,comp=y
वत् वत् pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
श्रुतेन श्रुत pos=n,g=n,c=3,n=s
अभिजनेन अभिजन pos=n,g=m,c=3,n=s
pos=i