Original

अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत् ।क्रूरान्निकृतिसंयुक्तान्विहितानशमात्मकान् ॥ २० ॥

Segmented

अश्रौषीस् त्वम् राज-धर्मान् यथा वै मनुः अब्रवीत् क्रूरान् निकृति-संयुक्तान् विहितान् अशम-आत्मकान्

Analysis

Word Lemma Parse
अश्रौषीस् श्रु pos=v,p=2,n=s,l=lun
त्वम् त्वद् pos=n,g=,c=1,n=s
राज राजन् pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
यथा यथा pos=i
वै वै pos=i
मनुः मनु pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
क्रूरान् क्रूर pos=a,g=m,c=2,n=p
निकृति निकृति pos=n,comp=y
संयुक्तान् संयुज् pos=va,g=m,c=2,n=p,f=part
विहितान् विधा pos=va,g=m,c=2,n=p,f=part
अशम अशम pos=n,comp=y
आत्मकान् आत्मक pos=a,g=m,c=2,n=p