Original

प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः ।फेनधर्मा महाराज फलधर्मा तथैव च ॥ २ ॥

Segmented

प्रत्यक्षम् मन्यसे कालम् मर्त्यः सन् काल-बन्धनः फेन-धर्मा महा-राज फल-धर्मा तथा एव च

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=m,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
कालम् काल pos=n,g=m,c=2,n=s
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
काल काल pos=n,comp=y
बन्धनः बन्धन pos=n,g=m,c=1,n=s
फेन फेन pos=n,comp=y
धर्मा धर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
फल फल pos=n,comp=y
धर्मा धर्मन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i