Original

घृणी ब्राह्मणरूपोऽसि कथं क्षत्रे अजायथाः ।अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः ॥ १९ ॥

Segmented

घृणी ब्राह्मण-रूपः असि कथम् क्षत्रे अजायथाः अस्याम् हि योनौ जायन्ते प्रायशः क्रूर-बुद्धयः

Analysis

Word Lemma Parse
घृणी घृणिन् pos=a,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
कथम् कथम् pos=i
क्षत्रे क्षत्र pos=n,g=n,c=7,n=s
अजायथाः जन् pos=v,p=2,n=s,l=lan
अस्याम् इदम् pos=n,g=f,c=7,n=s
हि हि pos=i
योनौ योनि pos=n,g=f,c=7,n=s
जायन्ते जन् pos=v,p=3,n=p,l=lat
प्रायशः प्रायशस् pos=i
क्रूर क्रूर pos=a,comp=y
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p