Original

शीलदोषाद्घृणाविष्ट आनृशंस्यात्परंतप ।क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति ॥ १८ ॥

Segmented

शील-दोषतः घृणा-आविष्टः आनृशंस्यात् परंतप क्लेशांस् तितिक्षसे राजन् न अन्यः कश्चित् प्रशंसति

Analysis

Word Lemma Parse
शील शील pos=n,comp=y
दोषतः दोष pos=n,g=m,c=5,n=s
घृणा घृणा pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
आनृशंस्यात् आनृशंस्य pos=n,g=n,c=5,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
क्लेशांस् क्लेश pos=n,g=m,c=2,n=p
तितिक्षसे तितिक्ष् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
प्रशंसति प्रशंस् pos=v,p=3,n=s,l=lat