Original

नेतः पापीयसी काचिदापद्राजन्भविष्यति ।यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते ॥ १७ ॥

Segmented

न इतस् पापीयसी काचिद् आपद् राजन् भविष्यति यत् नः नीचैः अल्प-बलैः राज्यम् आच्छिद्य भुज्यते

Analysis

Word Lemma Parse
pos=i
इतस् इतस् pos=i
पापीयसी पापीयस् pos=a,g=f,c=1,n=s
काचिद् कश्चित् pos=n,g=f,c=1,n=s
आपद् आपद् pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
यत् यत् pos=i
नः मद् pos=n,g=,c=6,n=p
नीचैः नीच pos=a,g=m,c=3,n=p
अल्प अल्प pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
राज्यम् राज्य pos=n,g=n,c=2,n=s
आच्छिद्य आच्छिद् pos=vi
भुज्यते भुज् pos=v,p=3,n=s,l=lat