Original

सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः ।अहमेकोऽभिसंतप्तो माता च प्रतिविन्ध्यतः ॥ १५ ॥

Segmented

सर्वे ते प्रियम् इच्छन्ति बान्धवाः सह सृञ्जयैः अहम् एको ऽभिसंतप्तो माता च प्रतिविन्ध्यतः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
सह सह pos=i
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
ऽभिसंतप्तो अभिसंतप् pos=va,g=m,c=1,n=s,f=part
माता मातृ pos=n,g=f,c=1,n=s
pos=i
प्रतिविन्ध्यतः प्रतिविन्ध्य pos=n,g=m,c=5,n=s