Original

नकुलः सहदेवश्च वृद्धा माता च वीरसूः ।तवैव प्रियमिच्छन्त आसते जडमूकवत् ॥ १४ ॥

Segmented

नकुलः सहदेवः च वृद्धा माता च वीरसूः ते एव प्रियम् इच्छन्त आसते जड-मूक-वत्

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
वृद्धा वृद्ध pos=a,g=f,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
वीरसूः वीरसू pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s
इच्छन्त इष् pos=va,g=m,c=1,n=p,f=part
आसते आस् pos=v,p=3,n=p,l=lat
जड जड pos=a,comp=y
मूक मूक pos=a,comp=y
वत् वत् pos=i