Original

अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे ।आस्ते परमसंतप्तो नूनं सिंह इवाशये ॥ १२ ॥

Segmented

अयम् च पार्थो बीभत्सुः वरिष्ठो ज्या-विकर्षणे आस्ते परम-संतप्तः नूनम् सिंह इव आशये

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
वरिष्ठो वरिष्ठ pos=a,g=m,c=1,n=s
ज्या ज्या pos=n,comp=y
विकर्षणे विकर्षण pos=n,g=n,c=7,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
परम परम pos=a,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
नूनम् नूनम् pos=i
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
आशये आशय pos=n,g=m,c=7,n=s