Original

अमर्षजो हि संतापः पावकाद्दीप्तिमत्तरः ।येनाहमभिसंतप्तो न नक्तं न दिवा शये ॥ ११ ॥

Segmented

अमर्ष-जः हि संतापः पावकाद् दीप्तिमत्तरः येन अहम् अभिसंतप्तो न नक्तम् न दिवा शये

Analysis

Word Lemma Parse
अमर्ष अमर्ष pos=n,comp=y
जः pos=a,g=m,c=1,n=s
हि हि pos=i
संतापः संताप pos=n,g=m,c=1,n=s
पावकाद् पावक pos=n,g=m,c=5,n=s
दीप्तिमत्तरः दीप्तिमत्तर pos=a,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अभिसंतप्तो अभिसंतप् pos=va,g=m,c=1,n=s,f=part
pos=i
नक्तम् नक्त pos=n,g=n,c=2,n=s
pos=i
दिवा दिव् pos=n,g=m,c=3,n=s
शये शी pos=v,p=1,n=s,l=lat