Original

हत्वा चेत्पुरुषो राजन्निकर्तारमरिंदम ।अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः ॥ १० ॥

Segmented

हत्वा चेत् पुरुषो राजन् निकर्तारम् अरिंदम अह्नाय नरकम् गच्छेत् स्वर्गेण अस्य स संमितः

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
चेत् चेद् pos=i
पुरुषो पुरुष pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निकर्तारम् निकर्तृ pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
अह्नाय अहर् pos=n,g=,c=4,n=s
नरकम् नरक pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
स्वर्गेण स्वर्ग pos=n,g=m,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
संमितः संमा pos=va,g=m,c=1,n=s,f=part