Original

भीमसेन उवाच ।संधिं कृत्वैव कालेन अन्तकेन पतत्रिणा ।अनन्तेनाप्रमेयेन स्रोतसा सर्वहारिणा ॥ १ ॥

Segmented

भीमसेन उवाच संधिम् कृत्वा एव कालेन अन्तकेन पतत्रिणा अनन्तेन अप्रमेयेन स्रोतसा सर्व-हारिन्

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संधिम् संधि pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
एव एव pos=i
कालेन काल pos=n,g=m,c=3,n=s
अन्तकेन अन्तक pos=n,g=m,c=3,n=s
पतत्रिणा पतत्रिन् pos=n,g=m,c=3,n=s
अनन्तेन अनन्त pos=a,g=n,c=3,n=s
अप्रमेयेन अप्रमेय pos=a,g=n,c=3,n=s
स्रोतसा स्रोतस् pos=n,g=n,c=3,n=s
सर्व सर्व pos=n,comp=y
हारिन् हारिन् pos=a,g=n,c=3,n=s