Original

त्वां चेच्छ्रुत्वा तात तथा चरन्तमवभोत्स्यन्ते भारतानां चराः स्म ।अन्यांश्चरेथास्तावतोऽब्दांस्ततस्त्वं निश्चित्य तत्प्रतिजानीहि पार्थ ॥ ९ ॥

Segmented

त्वाम् चेद् श्रुत्वा तात तथा चरन्तम् अवभोत्स्यन्ते भारतानाम् चराः स्म अन्यांः चरेथास् तावतः अब्दान् ततस् त्वम् निश्चित्य तत् प्रतिजानीहि पार्थ

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
चेद् चेद् pos=i
श्रुत्वा श्रु pos=vi
तात तात pos=n,g=m,c=8,n=s
तथा तथा pos=i
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
अवभोत्स्यन्ते अवबुध् pos=v,p=3,n=p,l=lrt
भारतानाम् भारत pos=a,g=m,c=6,n=p
चराः चर pos=n,g=m,c=1,n=p
स्म स्म pos=i
अन्यांः अन्य pos=n,g=m,c=2,n=p
चरेथास् चर् pos=v,p=2,n=s,l=vidhilin
तावतः तावत् pos=a,g=m,c=2,n=p
अब्दान् अब्द pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
निश्चित्य निश्चि pos=vi
तत् तद् pos=n,g=n,c=2,n=s
प्रतिजानीहि प्रतिज्ञा pos=v,p=2,n=s,l=lot
पार्थ पार्थ pos=n,g=m,c=8,n=s