Original

वने समा द्वादश राजपुत्र यथाकामं विदितमजातशत्रो ।अथापरं चाविदितं चरेथाः सर्वैः सह भ्रातृभिश्छद्मगूढः ॥ ८ ॥

Segmented

वने समा द्वादश राज-पुत्र यथाकामम् विदितम् अजात-शत्रो अथ अपरम् च अविदितम् चरेथाः सर्वैः सह भ्रातृभिः छद्म-गूढः

Analysis

Word Lemma Parse
वने वन pos=n,g=n,c=7,n=s
समा समा pos=n,g=f,c=1,n=p
द्वादश द्वादशन् pos=n,g=n,c=1,n=s
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
अजात अजात pos=a,comp=y
शत्रो शत्रु pos=n,g=m,c=8,n=s
अथ अथ pos=i
अपरम् अपर pos=n,g=n,c=1,n=s
pos=i
अविदितम् अविदित pos=a,g=n,c=1,n=s
चरेथाः चर् pos=v,p=2,n=s,l=vidhilin
सर्वैः सर्व pos=n,g=m,c=3,n=p
सह सह pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
छद्म छद्मन् pos=n,comp=y
गूढः गुह् pos=va,g=m,c=1,n=s,f=part