Original

त्वं चापि तद्वेत्थ धनंजयश्च पुनर्द्यूतायागतानां सभां नः ।यन्माब्रवीद्धृतराष्ट्रस्य पुत्र एकग्लहार्थं भरतानां समक्षम् ॥ ७ ॥

Segmented

त्वम् चापि तद् वेत्थ धनंजयः च पुनर्द्यूताय आगतानाम् सभाम् नः यन् माम् अब्रवीत् धृतराष्ट्रस्य पुत्र एक-ग्लह-अर्थम् भरतानाम् समक्षम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
चापि चापिन् pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
धनंजयः धनंजय pos=n,g=m,c=1,n=s
pos=i
पुनर्द्यूताय पुनर्द्यूत pos=n,g=n,c=4,n=s
आगतानाम् आगम् pos=va,g=m,c=6,n=p,f=part
सभाम् सभा pos=n,g=f,c=2,n=s
नः मद् pos=n,g=,c=6,n=p
यन् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
ग्लह ग्लह pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
भरतानाम् भरत pos=n,g=m,c=6,n=p
समक्षम् समक्ष pos=a,g=n,c=2,n=s