Original

यन्तुं नात्मा शक्यते पौरुषेण मानेन वीर्येण च तात नद्धः ।न ते वाचं भीमसेनाभ्यसूये मन्ये तथा तद्भवितव्यमासीत् ॥ ५ ॥

Segmented

यन्तुम् ना आत्मा शक्यते पौरुषेण मानेन वीर्येण च तात नद्धः न ते वाचम् भीमसेन अभ्यसूये मन्ये तथा तद् भवितव्यम् आसीत्

Analysis

Word Lemma Parse
यन्तुम् यम् pos=vi
ना नृ pos=n,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शक्यते शक् pos=v,p=3,n=s,l=lat
पौरुषेण पौरुष pos=n,g=n,c=3,n=s
मानेन मान pos=n,g=m,c=3,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
pos=i
तात तात pos=n,g=m,c=8,n=s
नद्धः नह् pos=va,g=m,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
अभ्यसूये अभ्यसूय् pos=v,p=1,n=s,l=lat
मन्ये मन् pos=v,p=1,n=s,l=lat
तथा तथा pos=i
तद् तद् pos=n,g=n,c=1,n=s
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
आसीत् अस् pos=v,p=3,n=s,l=lan