Original

अक्षान्हि दृष्ट्वा शकुनेर्यथावत्कामानुलोमानयुजो युजश्च ।शक्यं नियन्तुमभविष्यदात्मा मन्युस्तु हन्ति पुरुषस्य धैर्यम् ॥ ४ ॥

Segmented

अक्षान् हि दृष्ट्वा शकुनेः यथावत् काम-अनुलोमान् अयुजो युज् च शक्यम् नियन्तुम् अभविष्यद् आत्मा मन्युः तु हन्ति पुरुषस्य धैर्यम्

Analysis

Word Lemma Parse
अक्षान् अक्ष pos=n,g=m,c=2,n=p
हि हि pos=i
दृष्ट्वा दृश् pos=vi
शकुनेः शकुनि pos=n,g=m,c=6,n=s
यथावत् यथावत् pos=i
काम काम pos=n,comp=y
अनुलोमान् अनुलोम pos=a,g=m,c=2,n=p
अयुजो अयुज् pos=a,g=m,c=2,n=p
युज् युज् pos=a,g=m,c=2,n=p
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
नियन्तुम् नियम् pos=vi
अभविष्यद् भू pos=v,p=3,n=s,l=lrn
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
तु तु pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
धैर्यम् धैर्य pos=n,g=n,c=2,n=s