Original

महामायः शकुनिः पार्वतीयः सदा सभायां प्रवपन्नक्षपूगान् ।अमायिनं मायया प्रत्यदेवीत्ततोऽपश्यं वृजिनं भीमसेन ॥ ३ ॥

Segmented

महा-मायः शकुनिः पार्वतीयः सदा सभायाम् प्रवपन्न् अक्ष-पूगान् अमायिनम् मायया प्रत्यदेवीत् ततस् अपश्यम् वृजिनम् भीमसेन

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
मायः माया pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
पार्वतीयः पार्वतीय pos=n,g=m,c=1,n=s
सदा सद् pos=a,g=m,c=3,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
प्रवपन्न् प्रवप् pos=va,g=m,c=1,n=s,f=part
अक्ष अक्ष pos=n,comp=y
पूगान् पूग pos=n,g=m,c=2,n=p
अमायिनम् अमायिन् pos=a,g=m,c=2,n=s
मायया माया pos=n,g=f,c=3,n=s
प्रत्यदेवीत् प्रतिदीव् pos=v,p=3,n=s,l=lun
ततस् ततस् pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
वृजिनम् वृजिन pos=n,g=n,c=2,n=s
भीमसेन भीमसेन pos=n,g=m,c=8,n=s