Original

मम प्रतिज्ञां च निबोध सत्यां वृणे धर्मममृताज्जीविताच्च ।राज्यं च पुत्राश्च यशो धनं च सर्वं न सत्यस्य कलामुपैति ॥ २१ ॥

Segmented

मम प्रतिज्ञाम् च निबोध सत्याम् वृणे धर्मम् अमृतात् जीवितात् च राज्यम् च पुत्राः च यशो धनम् च सर्वम् न सत्यस्य कलाम् उपैति

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
सत्याम् सत्य pos=a,g=f,c=2,n=s
वृणे वृ pos=v,p=1,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
अमृतात् अमृत pos=n,g=n,c=5,n=s
जीवितात् जीवित pos=n,g=n,c=5,n=s
pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
यशो यशस् pos=n,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
सत्यस्य सत्य pos=n,g=n,c=6,n=s
कलाम् कला pos=n,g=f,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat