Original

श्रियं च लोके लभते समग्रां मन्ये चास्मै शत्रवः संनमन्ते ।मित्राणि चैनमतिरागाद्भजन्ते देवा इवेन्द्रमनुजीवन्ति चैनम् ॥ २० ॥

Segmented

श्रियम् च लोके लभते समग्राम् मन्ये च अस्मै शत्रवः संनमन्ते मित्राणि च एनम् अतिरागाद् भजन्ते देवा इव इन्द्रम् अनुजीवन्ति च एनम्

Analysis

Word Lemma Parse
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
लोके लोक pos=n,g=m,c=7,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
समग्राम् समग्र pos=a,g=f,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
शत्रवः शत्रु pos=n,g=m,c=1,n=p
संनमन्ते संनम् pos=v,p=3,n=p,l=lat
मित्राणि मित्र pos=n,g=n,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अतिरागाद् अतिराग pos=n,g=m,c=5,n=s
भजन्ते भज् pos=v,p=3,n=p,l=lat
देवा देव pos=n,g=m,c=1,n=p
इव इव pos=i
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अनुजीवन्ति अनुजीव् pos=v,p=3,n=p,l=lat
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s