Original

अहं ह्यक्षानन्वपद्यं जिहीर्षन्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात् ।तन्मा शठः कितवः प्रत्यदेवीत्सुयोधनार्थं सुबलस्य पुत्रः ॥ २ ॥

Segmented

अहम् हि अक्षान् अन्वपद्यम् जिहीर्षन् राज्यम् सराष्ट्रम् धृतराष्ट्रस्य पुत्रात् तन् मा शठः कितवः प्रत्यदेवीत् सुयोधन-अर्थम् सुबलस्य पुत्रः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
अक्षान् अक्ष pos=n,g=m,c=2,n=p
अन्वपद्यम् अनुपद् pos=v,p=1,n=s,l=lan
जिहीर्षन् जिहीर्ष् pos=va,g=m,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
सराष्ट्रम् सराष्ट्र pos=a,g=n,c=2,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रात् पुत्र pos=n,g=m,c=5,n=s
तन् तद् pos=n,g=n,c=2,n=s
मा मद् pos=n,g=,c=2,n=s
शठः शठ pos=a,g=m,c=1,n=s
कितवः कितव pos=n,g=m,c=1,n=s
प्रत्यदेवीत् प्रतिदीव् pos=v,p=3,n=s,l=lun
सुयोधन सुयोधन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सुबलस्य सुबल pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s