Original

यदा हि पूर्वं निकृतो निकृत्या वैरं सपुष्पं सफलं विदित्वा ।महागुणं हरति हि पौरुषेण तदा वीरो जीवति जीवलोके ॥ १९ ॥

Segmented

यदा हि पूर्वम् निकृतो निकृत्या वैरम् स पुष्पम् स फलम् विदित्वा महा-गुणम् हरति हि पौरुषेण तदा वीरो जीवति जीव-लोके

Analysis

Word Lemma Parse
यदा यदा pos=i
हि हि pos=i
पूर्वम् पूर्वम् pos=i
निकृतो निकृ pos=va,g=m,c=1,n=s,f=part
निकृत्या निकृति pos=n,g=f,c=3,n=s
वैरम् वैर pos=n,g=n,c=2,n=s
pos=i
पुष्पम् पुष्प pos=n,g=n,c=2,n=s
pos=i
फलम् फल pos=n,g=n,c=2,n=s
विदित्वा विद् pos=vi
महा महत् pos=a,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
हरति हृ pos=v,p=3,n=s,l=lat
हि हि pos=i
पौरुषेण पौरुष pos=n,g=n,c=3,n=s
तदा तदा pos=i
वीरो वीर pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
जीव जीव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s